Bhagavad Gita Wie Sie Ist
Originale Version 1. Auflage 1974 Schloß Rettershof Uhrzeit:
Bhagavad-gītā Wie Sie ist

Anhang

Verzeichnis der Sanskritverse
in lateinischer Transliteration

Dieses Verzeichnis enthält eine vollständige Liste der ersten und dritten Zeile jedes Sanskritverses mit einem Hinweis auf Kapitel- und Versnummer.

A

abhayaṁ sattva-saṁśuddhir 16.1
abhisandhāya tu phalaṁ 17.12
abhito brahma-nirvāṇaṁ 5.26
abhyāsād ramate yatra 18.36
abhyāsa-yoga-yuktena 8.8
abhyāsa-yogena tato 12.9
abhyāse’py asamartho’si 12.10
abhyāsena tu kaunteya 6.35
abhyutthānam adharmasya 4.7
ābrahma-bhuvanāl lokāḥ 8.16
ācaraty ātmanaḥ śreyas 16.22
ācāryāḥ pitaraḥ putrās 1.33
ācāryam upasaṅgamya 1.2
ācāryān mātulān bhrātṝn 1.26
ācāryopāsanaṁ śaucaṁ 13.8
acchedyo’yam adāhyo’yam 2.24
adeśa-kāle yad dānam 17.22
adharmābhibhavāt kṛṣṇa 1.40
adharmaṁ dharmam iti yā 18.32
adhaś ca mūlāny anusantatāni 15.2
adhaś cordhvaṁ prasṛtās tasya śākhā 15.2
adhibhūtaṁ ca kiṁ proktam 8.1
adhibhūtaṁ kṣaro bhāvaḥ 8.4
adhiṣṭhānaṁ tathā kartā 18.14
adhiṣṭhāya manaś cāyaṁ 15.9
adhiyajñaḥ kathaṁ ko’tra 8.2
adhiyajño’ham evātra 8.4
adhyātma-jñāna-nityatvaṁ 13.12
adhyātma-vidyā vidyānāṁ 10.32
adhyeṣyate ca ya imaṁ 18.70
āḍhyo ’bhijanavān asmi 16.15
ādityānām ahaṁ viṣṇur 10.21
adṛṣṭa-pūrvaṁ hṛṣito ’smi dṛṣṭvā 11.45
adveṣṭā sarva-bhūtānāṁ 12.13
ādy-antavantaḥ kaunteya 5.22
āgamāpāyino ’nityās 2.14
aghāyur indriyārāmo 3.16
agnir jyotir ahaḥ śuklaḥ 8.24
aham ādir hi devānāṁ 10.2
aham ādiś ca madhyaṁ ca 10.20
aham ātmā guḍākeśa 10.20
aham evākṣayaḥ kālo 10.33
ahaṁ hi sarva-yajñānāṁ 9.24
ahaṁ kratur ahaṁ yajñaḥ 9.16
ahaṁ kṛtsnasya jagataḥ 7.6
ahaṁ sarvasya prabhavo 10.8
ahaṁ tvāṁ sarva-pāpebhyo 18.66
ahaṁ vaiśvānaro bhūtvā 15.14
ahaṅkāra itīyaṁ me 7.4
ahaṅkāraṁ balaṁ darpaṁ 16.18
ahaṅkāraṁ balaṁ darpaṁ 18.53
ahaṅkāra-vimūḍhātmā 3.27
āhārā rājasasyeṣṭā 17.9
āhāras tv api sarvasya 17.7
ahiṁsā samatā tuṣṭis 10.5
ahiṁsā satyam akrodhas 16.2
aho bata mahat-pāpaṁ 1.44
āhus tvām ṛṣayaḥ sarve 10.13
airāvataṁ gajendrāṇāṁ 10.27
ajānatā mahimānaṁ tavedaṁ 11.41
ajñānaṁ cābhijātasya 16.4
ajñānenāvṛtaṁ jñānaṁ 5.15
ajñaś cāśraddadhānaś ca 4.40
ajo nityaḥ śāśvato’yaṁ purāṇo 2.20
ajo’pi sann avyayātmā 4.6
akarmaṇaś ca boddhavyaṁ 4.17
ākhyāhi me ko bhavān ugra-rūpo 11.31
akīrtiṁ cāpi bhūtāni 2.34
akṣaraṁ brahma paramaṁ 8.3
akṣarāṇām akāro’smi 10.33
amānitvam adambhitvam 13.8
amī ca tvāṁ dhṛtarāṣṭrasya putrāḥ 11.26
amī hi tvāṁ sura-saṅghā viśanti 11.21
amṛtaṁ caiva mṛtyuś ca 9.19
anādi-madhyāntam ananta-vīryam 11.19
anādimat paraṁ brahma 13.13
anāditvān nirguṇatvāt 13.32
ananta deveśa jagan-nivāsa 11.37
anantaś cāsmi nāgānāṁ 10.29
anantavijayaṁ rājā 1.16
ananta-vīryāmita-vikramas tvaṁ 11.40
ananya-cetāḥ satataṁ 8.14
ananyāś cintayanto māṁ 9.22
ananyenaiva yogena 12.6
anapekṣaḥ śucir dakṣa 12.16
anārya-juṣṭam asvargyam 2.2
anāśino’prameyasya 2.18
anāśritaḥ karma-phalaṁ 6.1
anātmanas tu śatrutve 6.6
aneka-bāhūdara-vaktra-netraṁ 11.16
aneka-citta-vibhrāntā 16.16
aneka-divyābharaṇaṁ 11.10
aneka-janma-saṁsiddhas 6.45
aneka-vaktra-nayanam 11.10
anena prasaviṣyadhvam 3.10
anicchann api vārṣṇeya 3.36
aniketaḥ sthira-matir 12.19
aniṣṭam iṣṭaṁ miśraṁ ca 18.12
anityam asukhaṁ lokam 9.33
annād bhavanti bhūtāni 3.14
anta-kāle ca mām eva 8.5
antavanta ime dehā 2.18
antavat tu phalaṁ teṣāṁ 7.23
anubandhaṁ kṣayaṁ hiṁsām 18.25
anudvega-karaṁ vākyaṁ 17.15
anye ca bahavaḥ śūrā 1.9
anye sāṅkhyena yogena 13.25
anye tv evam ajānantaḥ 13.26
apāne juhvati prāṇaṁ 4.29
aparaṁ bhavato janma 4.4
aparaspara-sambhūtaṁ 16.8
apare niyatāhārāḥ 4.29
apareyam itas tv anyāṁ 7.5
aparyāptaṁ tad asmākaṁ 1.10
apaśyad deva-devasya 11.13
aphalākāṅkṣibhir yajño 17.11
aphalākāṅkṣibhir yuktaiḥ 17.17
aphala-prepsunā karma 18.23
api ced asi pāpebhyaḥ 4.36
api cet sudurācāro 9.30
api trailokya-rājyasya 1.35
aprakāśo ’pravṛttiś ca 14.13
aprāpya māṁ nivartante 9.3
aprāpya yoga-saṁsiddhiṁ 6.37
apratiṣṭho mahā-bāho 6.38
āpūryamāṇam acala-pratiṣṭhaṁ 2.70
ārto jijñāsur arthārthī 7.16
ārurukṣor muner yogaṁ 6.3
asad ity ucyate pārtha 17.28
asakta-buddhiḥ sarvatra 18.49
asaktaṁ sarva-bhṛc caiva 13.15
asaktir anabhiṣvaṅgaḥ 13.10
asakto hy ācaran karma 3.19
asammūḍhaḥ sa martyeṣu 10.3
asaṁśayaṁ mahā-bāho 6.35
asaṁśayaṁ samagraṁ māṁ 7.1
asaṁyatātmanā yogo 6.36
āśā-pāśa-śatair baddhāḥ 16.12
aśāstra-vihitaṁ ghoraṁ 17.5
asatkṛtam avajñātaṁ 17.22
asatyam apratiṣṭhaṁ te 16.8
asau mayā hataḥ śatrur 16.14
āścaryavac cainam anyaḥ śṛṇoti 2.29
āścaryavat paśyati kaścid enam- 2.29
asito devalo vyāsaḥ 10.13
asmākaṁ tu viśiṣṭā ye 1.7
aśocyān anvaśocas tvaṁ 2.11
aśraddadhānāḥ puruṣā 9.3
aśraddhayā hutaṁ dattaṁ 17.28
āsthitaḥ sa hi yuktātmā 7.18
āsurīṁ yonim āpannā 16.20
āśvāsayāmāsa ca bhītam enaṁ 11.50
aśvatthaḥ sarva-vṛkṣāṇāṁ 10.26
aśvattham enaṁ suvirūḍha-mūlam 15.3
aśvatthāmā vikarṇaś ca 1.8
atattvārthavad alpaṁ ca 18.22
atha cainaṁ nitya-jātaṁ 2.26
atha cet tvam ahaṅkārān 18.58
atha cet tvam imaṁ dharmyaṁ 2.33
atha cittaṁ samādhātuṁ 12.9
atha kena prayukto’yaṁ 3.36
atha vyavasthitān dṛṣṭvā 1.20
athaitad apy aśakto’si 12.11
athavā bahunaitena 10.42
athavā yoginām eva 6.42
ātmaiva hy ātmano bandhur 6.5
ātmany eva ca santuṣṭas 3.17
ātmany evātmanā tuṣṭaḥ 2.55
ātma-sambhāvitāḥ stabdhā 16.17
ātma-saṁsthaṁ manaḥ kṛtvā 6.25
ātma-saṁyama-yogāgnau 4.27
ātmaupamyena sarvatra 6.32
ātma-vantaṁ na karmāṇi 4.41
ātma-vaśyair vidheyātmā 2.64
ato ’smi loke vede ca 15.18
atra śūrā maheṣvāsā 1.4
atyeti tat sarvam idaṁ viditvā 8.28
avācya-vādāṁś ca bahūn 2.36
avajānanti māṁ mūḍhā 9.11
avāpya bhūmāv asapatnam ṛddhaṁ 2.8
avibhaktaṁ ca bhūteṣu 13.17
avibhaktaṁ vibhakteṣu 18.20
avināśi tu tad viddhi 2.17
āvṛtaṁ jñānam etena 3.39
avyaktā hi gatir duḥkhaṁ 12.5
avyaktād vyaktayaḥ sarvāḥ 8.18
avyaktādīni bhūtāni 2.28
avyaktaṁ vyaktim āpannaṁ 7.24
avyakta-nidhanāny eva 2.28
avyakto’kṣara ity uktas 8.21
avyakto’yam acintyo’yam 2.25
ayaneṣu ca sarveṣu 1.11
ayathāvat prajānāti 18.31
ayatiḥ śraddhayopeto 6.37
āyudhānām ahaṁ vajraṁ 10.28
āyuḥ-sattva-balārogya- 17.8
ayuktaḥ kāma-kāreṇa 5.12
ayuktaḥ prākṛtaḥ stabdhaḥ 18.28

B

bahavo jñāna-tapasā 4.10
bahir antaś ca bhūtānām 13.16
bahūdaraṁ bahu-daṁṣṭrā-karālaṁ 11.23
bahūnāṁ janmanām ante 7.19
bahūni me vyatītāni 4.5
bahūny adṛṣṭa-pūrvāṇi 11.6
bahu-śākhā hy anantāś ca 2.41
bāhya-sparśeṣv asaktātmā 5.21
balaṁ balavatāṁ cāhaṁ 7.11
bandhaṁ mokṣaṁ ca yā vetti 18.30
bandhur ātmātmanas tasya 6.6
bhajanty ananya-manaso 9.13
bhaktiṁ mayi parāṁ kṛtvā 18.68
bhakto’si me sakhā ceti 4.3
bhaktyā mām abhijānāti 18.55
bhaktyā tv ananyayā śakya 11.54
bhavāmi na cirāt pārtha 12.7
bhavān bhīṣmaś ca karṇaś ca 1.8
bhavanti bhāvā bhūtānāṁ 10.5
bhavanti sampadaṁ daivīm 16.3
bhavāpyayau hi bhūtānāṁ 11.2
bhāva-saṁśuddhir ity etat 17.16
bhavaty atyāgināṁ pretya 18.12
bhaviṣyāṇi ca bhūtāni 7.26
bhavitā na ca me tasmād 18.69
bhayād raṇād uparataṁ 2.35
bhīṣma-droṇa-pramukhataḥ 1.25
bhīṣmam evābhirakṣantu 1.11
bhīṣmo droṇaḥ sūta-putras tathāsau 11.26
bhogaiśvarya-prasaktānāṁ 2.44
bhoktāraṁ yajña-tapasāṁ 5.29
bhrāmayan sarva-bhūtāni 18.61
bhruvor madhye prāṇam āveśya samyak 8.10
bhūmir āpo’nalo vāyuḥ 7.4
bhuñjate te tv aghaṁ pāpā 3.13
bhūta-bhartṛ ca taj jñeyaṁ 13.17
bhūta-bhāvana bhūteśa 10.15
bhūta-bhāvodbhava-karo 8.3
bhūta-bhṛn na ca bhūta-stho 9.5
bhūta-grāmaḥ sa evāyaṁ 8.19
bhūta-grāmam imaṁ kṛtsnam 9.8
bhūtāni yānti bhūtejyā 9.25
bhūta-prakṛti-mokṣaṁ ca 13.35
bhūya eva mahā-bāho 10.1
bhūyaḥ kathaya tṛptir hi 10.18
bījaṁ māṁ sarva-bhūtānāṁ 7.10
brahma-bhūtaḥ prasannātmā 18.54
brahma-caryam ahiṁsā ca 17.14
brahmāgnāv apare yajñaṁ 4.25
brahmaiva tena gantavyaṁ 4.24
brāhmaṇa-kṣatriya-viśāṁ 18.41
brahmāṇam īśaṁ kamalāsana-stham 11.15
brāhmaṇās tena vedāś ca 17.23
brahmaṇo hi pratiṣṭhāham 14.27
brahmaṇy ādhāya karmāṇi 5.10
brahmārpaṇaṁ brahma havir 4.24
brahma-sūtra-padaiś caiva 13.5
bṛhat-sāma tathā sāmnāṁ 10.35
buddhau śaraṇam anviccha 2.49
buddher bhedaṁ dhṛteś caiva 18.29
buddhir buddhimatām asmi 7.10
buddhir jñānam asaṁmohaḥ 10.4
buddhi-yogam upāśritya 18.57
buddhi-yukto jahātīha 2.50
buddhyā viśuddhayā yukto 18.51
buddhyā yukto yayā pārtha 2.39

C

cañcalaṁ hi manaḥ kṛṣṇa 6.34
cātur-varṇyaṁ mayā sṛṣṭaṁ 4.13
catur-vidhā bhajante māṁ 7.16
cetasā sarva-karmāṇi 18.57
chandāṁsi yasya parṇāni 15.1
chinna-dvaidhā yatātmānaḥ 5.25
chittvainaṁ saṁśayaṁ yogam 4.42
cintām aparimeyāṁ ca 16.11

D

dadāmi buddhi-yogaṁ taṁ 10.10
daivam evāpare yajñaṁ 4.25
daivī hy eṣā guṇamayī 7.14
daivī sampad vimokṣāya 16.5
daivo vistaraśaḥ prokta 16.6
dambhāhaṅkāra-saṁyuktāḥ 17.5
dambho darpo ’bhimānaś ca 16.4
daṁṣṭrā-karālāni ca te mukhāni 11.25
dāna-kriyāś ca vividhāḥ 17.25
dānaṁ damaś ca yajñaś ca 16.1
dānam īśvara-bhāvaś ca 18.43
daṇḍo damayatām asmi 10.38
darśayāmāsa pārthāya 11.9
dātavyam iti yad dānaṁ 17.20
dayā bhūteṣv aloluptvaṁ 16.2
dehī nityam avadhyo’yaṁ 2.30
dehino’smin yathā dehe 2.13
deśe kāle ca pātre ca 17.20
devā apy asya rūpasya 11.52
deva-dvija-guru-prājña- 17.14
devān bhāvayatānena 3.11
devān deva-yajo yānti 7.23
dharma-kṣetre kuru-kṣetre 1.1
dharma-saṁsthāpanārthāya 4.8
dharmāviruddho bhūteṣu 7.11
dharme naṣṭe kulaṁ kṛtsnam 1.39
dharmyāddhi yuddhāc chreyo’nyat 2.31
dhārtarāṣṭrā raṇe hanyus 1.45
dhārtarāṣṭrasya durbuddher 1.23
dhṛṣṭadyumno virāṭaś ca 1.17
dhṛṣṭaketuś cekitānaḥ 1.5
dhṛtyā yayā dhārayate 18.33
dhūmenāvriyate vahnir 3.38
dhūmo rātris tathā kṛṣṇaḥ 8.25
dhyānāt karma-phala-tyāgas 12.12
dhyāna-yoga-paro nityaṁ 18.52
dhyānenātmani paśyanti 13.25
dhyāyato viṣayān puṁsaḥ 2.62
diśo na jāne na labhe ca śarma 11.25
divi sūrya-sahasrasya 11.12
divyaṁ dadāmi te cakṣuḥ 11.8
divya-mālyāmbara-dharaṁ 11.11
dīyate ca parikliṣṭaṁ 17.21
doṣair etaiḥ kula-ghnānāṁ 1.42
draṣṭum icchāmi te rūpam 11.3
dravya-yajñās tapo-yajñā 4.28
droṇaṁ ca bhīṣmaṁ ca jayadrathaṁ ca 11.34
dṛṣṭvā hi tvāṁ pravyathitāntarātmā 11.24
dṛṣṭvā tu pāṇḍavānīkaṁ 1.2
dṛṣṭvādbhutaṁ rūpam ugraṁ tavedaṁ 11.20
dṛṣṭvedaṁ mānuṣaṁ rūpaṁ 11.51
dṛṣṭvemaṁ svajanaṁ kṛṣṇa 1.28
drupado draupadeyāś ca 1.18
duḥkham ity eva yat karma 18.8
duḥkheṣv anudvigna-manāḥ 2.56
dūreṇa hy avaraṁ karma 2.49
dvandvair vimuktāḥ sukha-duḥkha-saṁjñair 15.5
dvau bhūta-sargau loke ’smin 16.6
dvāv imau puruṣau loke 15.16
dyāv āpṛthivyor idam antaraṁ hi 11.20
dyūtaṁ chalayatām asmi 10.36

E

ekākī yata-cittātmā 6.10
ekam apy āsthitaḥ samyag 5.4
ekaṁ sāṅkhyaṁ ca yogaṁ ca 5.5
ekatvena pṛthaktvena 9.15
ekayā yāty anāvṛttim 8.26
eko ’thavāpy acyuta tat-samakṣaṁ 11.42
eṣā brāhmī sthitiḥ pārtha 2.72
eṣā te’bhihitā sāṅkhye 2.39
eṣa tūddeśataḥ prokto 10.40
etac chrutvā vacanaṁ keśavasya 11.35
etad buddhvā buddhimān syāt 15.20
etad veditum icchāmi 13.1
etad yo vetti taṁ prāhuḥ 13.2
etad yonīni bhūtāni 7.6
etaddhi durlabhataraṁ 6.42
etair vimohayaty eṣa 3.40
etair vimuktaḥ kaunteya 16.22
etaj jñānam iti proktam 13.12
etāṁ dṛṣṭim avaṣṭabhya 16.9
etāṁ vibhūtiṁ yogaṁ ca 10.7
etan me saṁśayaṁ kṛṣṇa 6.39
etān na hantum icchāmi 1.34
etāny api tu karmāṇi 18.6
etasyāhaṁ na paśyāmi 6.33
etat kṣetraṁ samāsena 13.7
evaṁ bahu-vidhā yajñā 4.32
evaṁ buddheḥ paraṁ buddhvā 3.43
evam etad yathāttha 11.3
evaṁ jñātvā kṛtaṁ karma 4.15
evaṁ paramparā-prāptam 4.2
evaṁ pravartitaṁ cakraṁ 3.16
evaṁ rūpaḥ śakya ahaṁ nṛloke 11.48
evaṁ satata-yuktā ye 12.1
evaṁ trayī-dharmam anuprapannā 9.21
evam ukto hṛṣīkeśo 1.24
evam uktvā hṛṣīkeśaṁ 2.9
evam uktvā tato rājan 11.9
evam uktvārjunaḥ saṅkhye 1.46

G

gacchanty apunar-āvṛttiṁ 5.17
gām āviśya ca bhūtāni 15.13
gandharvāṇāṁ citrarathaḥ 10.26
gandharva-yakṣāsura-siddha-saṅghā 11.22
gāṇḍīvaṁ sraṁsate hastāt 1.29
gata-saṅgasya muktasya 4.23
gatāsūn agatāsūṁś ca 2.11
gatir bhartā prabhuḥ sākṣī 9.18
gṛhītvaitāni saṁyāti 15.8
guṇā guṇeṣu vartanta 3.28
guṇā vartanta ity evaṁ 14.23
guṇān etān atītya trīn 14.20
guṇebhyaś ca paraṁ vetti 14.19
gurūn ahatvā hi mahānubhāvān 2.5

H

hanta te kathayiṣyāmi 10.19
harṣāmarṣa-bhayodvegair 12.15
harṣa-śokānvitaḥ kartā 18.27
hato vā prāpsyasi svargaṁ 2.37
hatvāpi sa imāṁl lokān 18.17
hatvārtha-kāmāṁs tu gurūn ihaiva 2.5
hetunānena kaunteya 9.10
hṛṣīkeśaṁ tadā vākyam 1.20

I

icchā dveṣaḥ sukhaṁ duḥkhaṁ 13.7
icchā-dveṣa samutthena 7.27
idam adya mayā labdham 16.13
idam astīdam api me 16.13
idaṁ jñānam upāśritya 14.2
idaṁ śarīraṁ kaunteya 13.2
idaṁ te nātapaskāya 18.67
idaṁ tu te guhyatamaṁ 9.1
idānīm asmi saṁvṛttaḥ 11.51
ihaikasthaṁ jagat kṛtsnaṁ 11.7
ihaiva tair jitaḥ sargo 5.19
īhante kāma-bhogārtham 16.12
ijyate bharata-śreṣṭha 17.12
īkṣate yoga-yukta-ātmā 6.29
imaṁ vivasvate yogaṁ 4.1
indriyāṇāṁ hi caratāṁ 2.67
indriyāṇāṁ manaś cāsmi 10.22
indriyāṇi daśaikaṁ ca 13.6
indriyāṇi mano buddhir 3.40
indriyāṇi parāṇy āhur 3.42
indriyāṇi pramāthīni 2.60
indriyāṇīndriyārthebhyas 2.58
indriyāṇīndriyārthebhyas 2.68
indriyāṇīndriyārtheṣu 5.9
indriyārthān vimūḍhātmā 3.6
indriyārtheṣu vairāgyam 13.9
indriyasyendriyasyārthe 3.34
iṣṭān bhogān hi vo devā 3.12
iṣṭo ’si me dṛḍham iti 18.64
iṣubhiḥ pratiyotsyāmi 2.4
īśvaraḥ sarva-bhūtānāṁ 18.61
īśvaro ’ham ahaṁ bhogī 16.14
iti guhyatamaṁ śāstram 15.20
iti kṣetraṁ tathā jñānaṁ 13.19
iti māṁ yo’bhijānāti 4.14
iti matvā bhajante māṁ 10.8
iti te jñānam ākhyātaṁ 18.63
ity ahaṁ vāsudevasya 18.74
ity arjunaṁ vāsudevas tathoktvā 11.50

J

jaghanya-guṇa-vṛtti-sthā 14.18
jahi śatruṁ mahā-bāho 3.43
janma karma ca me divyam 4.9
janma-bandha-vinirmuktāḥ 2.51
janma-mṛtyu-jarā-duḥkhair 14.20
janma-mṛtyu-jarā-vyādhi- 13.9
jarā-maraṇa-mokṣāya 7.29
jātasya hi dhruvo mṛtyur 2.27
jayo’smi vyavasāyo’smi 10.36
jhaṣāṇāṁ makaraś cāsmi 10.31
jijñāsur api yogasya 6.44
jitātmanaḥ praśāntasya 6.7
jīva-bhūtāṁ mahā-bāho 7.5
jīvanaṁ sarva-bhūteṣu 7.9
jñānāgni-dagdha-karmāṇaṁ 4.19
jñānāgniḥ sarva-karmāṇi 4.37
jñānam āvṛtya tu tamaḥ 14.9
jñānaṁ jñeyaṁ jñāna-gamyaṁ 13.18
jñānaṁ jñeyaṁ parijñātā 18.18
jñānaṁ karma ca kartā ca 18.19
jñānaṁ labdhvā parāṁ śāntim 4.39
jñānaṁ te’haṁ sa-vijñānam 7.2
jñānaṁ vijñānam āstikyaṁ 18.42
jñānaṁ vijñāna-sahitaṁ 9.1
jñānaṁ yadā tadā vidyād 14.11
jñāna-vijñāna-tṛptātmā 6.8
jñāna-yajñena cāpy anye 9.15
jñāna-yajñena tenāham 18.70
jñāna-yogena sāṅkhyānāṁ 3.3
jñānena tu tad ajñānaṁ 5.16
jñātuṁ draṣṭuṁ ca tattvena 11.54
jñātvā śāstra-vidhānoktaṁ 16.24
jñeyaḥ sa nitya-sannyāsī 5.3
jñeyaṁ yat tat pravakṣyāmi 13.13
joṣayet sarva-karmāṇi 3.26
jyāyasī cet karmaṇas te 3.1
jyotiṣām api taj jyotis 13.18

K

kaccid ajñāna-saṁmohaḥ 18.72
kaccid etac chrutaṁ pārtha 18.72
kaccin nobhaya-vibhraṣṭaś 6.38
kair liṅgais trīn guṇān etān 14.21
kair mayā saha yoddhavyam 1.22
kālo ’smi loka-kṣaya-kṛt pravṛddho 11.32
kalpa-kṣaye punas tāni 9.7
kāma eṣa krodha eṣa 3.37
kāmaḥ krodhas tathā lobhas 16.21
kāmais tais tair hṛta-jñānāḥ 7.20
kāma-krodha-vimuktānāṁ 5.26
kāma-krodhodbhavaṁ vegaṁ 5.23
kāmam āśritya duṣpūraṁ 16.10
kāma-rūpeṇa kaunteya 3.39
kāmātmānaḥ svarga-parā 2.43
kāmopabhoga-paramā 16.11
kāmyānāṁ karmaṇāṁ nyāsaṁ 18.2
kāṅkṣantaḥ karmaṇāṁ siddhiṁ 4.12
kāraṇaṁ guṇa-saṅgo ’sya 13.22
karaṇaṁ karma karteti 18.18
karma brahmodbhavaṁ viddhi 3.15
karma caiva tad-arthīyaṁ 17.27
karma-jaṁ buddhi-yuktā hi 2.51
karma-jān viddhi tān sarvān 4.32
karmaṇaḥ sukṛtasyāhuḥ 14.16
karmaṇaiva hi saṁsiddhim 3.20
karmāṇi pravibhaktāni 18.41
karmaṇo hy api boddhavyaṁ 4.17
karmaṇy abhipravṛtto ’pi 4.20
karmaṇy akarma yaḥ paśyed 4.18
karmaṇy evādhikāras te 2.47
karmendriyaiḥ karma-yogam 3.7
karmendriyāṇi saṁyamya 3.6
karmibhyaś cādhiko yogī 6.46
kārpaṇya-doṣopahata-svabhāvaḥ 2.7
karṣayantaḥ śarīra-sthaṁ 17.6
kartavyānīti me pārtha 18.6
kartuṁ necchasi yan mohāt 18.60
kārya-kāraṇa-kartṛtve 13.21
kāryam ity eva yat karma 18.9
kāryate hy avaśaḥ karma 3.5
kasmāc ca te na nameran mahātman 11.37
kāśyaś ca parameṣvāsaḥ 1.17
kathaṁ bhīṣmam ahaṁ saṅkhye 2.4
katham etad vijānīyāṁ 4.4
kathaṁ na jñeyam asmābhiḥ 1.38
kathaṁ sa puruṣaḥ pārtha 2.21
kathaṁ vidyām ahaṁ yogiṁs 10.17
kathayantaś ca māṁ nityaṁ 10.9
kaṭv-amla-lavaṇāty-uṣṇa- 17.9
kaunteya pratijānīhi 9.31
kaviṁ purāṇam anuśāsitāram 8.9
kāyena manasā buddhyā 5.11
kecid vilagnā daśanāntareṣu 11.27
keśavārjunayoḥ puṇyaṁ 18.76
keṣu keṣu ca bhāveṣu 10.17
kim ācāraḥ kathaṁ caitāṁs 14.21
kiṁ karma kim akarmeti 4.16
kiṁ no rājyena govinda 1.32
kiṁ punar brāhmaṇāḥ puṇyā 9.33
kiṁ tad-brahma kim adhyātmaṁ 8.1
kirīṭinaṁ gadinaṁ cakra-hastam 11.46
kirīṭinaṁ gadinaṁ cakriṇaṁ ca 11.17
kīrtiḥ śrīr vāk ca nārīṇāṁ 10.34
klaibyaṁ mā sma gamaḥ pārtha 2.3
kleśo’dhikataras teṣām 12.5
kriyate bahulāyāsaṁ 18.24
kriyate tad iha proktaṁ 17.18
kriyā-viśeṣa-bahulāṁ 2.43
krodhād bhavati saṁmohaḥ 2.63
kṛpayā parayāviṣṭo 1.27
kṛṣi-gorakṣya-vāṇijyaṁ 18.44
kṣaraḥ sarvāṇi bhūtāni 15.16
kṣetrajñaṁ cāpi māṁ viddhi 13.3
kṣetra-kṣetrajña-saṁyogāt 13.27
kṣetra-kṣetrajñayor evam 13.35
kṣetra-kṣetrajñayor jñānaṁ 13.3
kṣetraṁ kṣetrī tathā kṛtsnaṁ 13.34
kṣipāmy ajasram aśubhān 16.19
kṣipraṁ bhavati dharmātmā 9.31
kṣipraṁ hi mānuṣe loke 4.12
kṣudraṁ hṛdaya-daurbalyaṁ 2.3
kula-kṣaya-kṛtaṁ doṣaṁ 1.37
kula-kṣaya-kṛtaṁ doṣaṁ 1.38
kula-kṣaye praṇaśyanti 1.39
kuru karmaiva tasmāt tvaṁ 4.15
kuryād vidvāṁs tathāsaktaś 3.25
kutas tvā kaśmalam idaṁ 2.2

L

labhante brahma-nirvāṇam 5.25
labhate ca tataḥ kāmān 7.22
lelihyase grasamānaḥ samantāl 11.30
lipyate na sa pāpena 5.10
lobhaḥ pravṛttir ārambhaḥ 14.12
loka-saṅgraham evāpi 3.20
loke ’smin dvi-vidhā niṣṭhā 3.3

M

mā karma-phala-hetur bhūr 2.47
mā śucaḥ sampadaṁ daivīm 16.5
mā te vyathā mā ca vimūḍha-bhāvo 11.49
mac-cittā mad-gata-prāṇā 10.9
mac-cittaḥ sarva-durgāṇi 18.58
mad anugrahāya paramaṁ 11.1
mad-artham api karmāṇi 12.10
mad-bhakta etad vijñāya 13.19
mad-bhāvā mānasā jātā 10.6
mādhavaḥ pāṇḍavaś caiva 1.14
mahā-bhūtāny ahaṅkāro 13.6
maharṣayaḥ sapta pūrve 10.6
maharṣīṇāṁ bhṛgur ahaṁ 10.25
mahā-śano mahā-pāpmā 3.37
mahātmānas tu māṁ pārtha 9.13
mām aprāpyaiva kaunteya 16.20
mām ātma-para-deheṣu 16.18
māṁ ca yo ’vyabhicāreṇa 14.26
māṁ caivāntaḥ śarīra-sthaṁ 17.6
mām eva ye prapadyante 7.14
mām evaiṣyasi satyaṁ te 18.65
mām evaiṣyasi yuktvaivam 9.34
māṁ hi pārtha vyapāśritya 9.32
mām upetya punar janma 8.15
mām upetya tu kaunteya 8.16
mama dehe guḍākeśa 11.7
mama vartmānuvartante 3.23
mama vartmānuvartante 4.11
mama yonir mahad-brahma 14.3
mamaivāṁśo jīva-loke 15.7
māmakāḥ pāṇḍavāś caiva 1.1
manaḥ saṁyamya mac-citto 6.14
manaḥ ṣaṣṭhānīndriyāṇi 15.7
manaḥ-prasādaḥ saumyatvaṁ 17.16
mānāpamānayos tulyas 14.25
manasaivendriya-grāmaṁ 6.24
manasas tu parā buddhir 3.42
manmanā bhava mad-bhakto 18.65
man-manā bhava mad-bhakto 9.34
mantro ’ham aham evājyam 9.16
manuṣyāṇāṁ sahasreṣu 7.3
manyase yadi tac chakyaṁ 11.4
marīcir marutām asmi 10.21
māsānāṁ mārga-śīrṣo’ham 10.35
mat-karma-kṛn mat-paramo 11.55
mat-prasādād avāpnoti 18.56
mātrā-sparśās tu kaunteya 2.14
mat-sthāni sarva-bhūtāni 9.4
matta eveti tān viddhi 7.12
mattaḥ parataraṁ nānyat 7.7
mātulāḥ śvaśurāḥ pautrāḥ 1.34
maunaṁ caivāsmi guhyānāṁ 10.38
mayā hatāṁs tvaṁ jahi mā vyathiṣṭhā 11.34
mayā prasannena tavārjunedaṁ 11.47
mayā tatam idaṁ sarvaṁ 9.4
mayādhyakṣeṇa prakṛtiḥ 9.10
mayaivaite nihatāḥ pūrvam eva 11.33
māyayāpahṛta-jñānā 7.15
mayi cānanya yogena 13.11
mayi sarvam idaṁ protaṁ 7.7
mayi sarvāṇi karmāṇi 3.30
mayy arpita-mano buddhir 8.7
mayy āsakta-manāḥ pārtha 7.1
mayy āveśya mano ye māṁ 12.2
mayy eva mana ādhatsva 12.8
mayy-arpita-mano-buddhir 12.14
mithyaiṣa vyavasāyas te 18.59
moghāśā mogha-karmāṇo 9.12
mohād ārabhyate karma 18.25
mohād gṛhītvāsad-grāhān 16.10
mohāt tasya parityāgas 18.7
mohitaṁ nābhijānāti 7.13
mṛgāṇāṁ ca mṛgendro’haṁ 10.30
mṛtyuḥ sarva-haraś cāham 10.34
mūḍha-grāheṇātmanaḥ yat 17.19
mūḍho’yaṁ nābhijānāti 7.25
mukta-saṅgo ’nahaṁvādī 18.26
munīnām apy ahaṁ vyāsaḥ 10.37
mūrdhny ādhāyātmanaḥ prāṇam 8.12

N

na buddhi-bhedaṁ janayed 3.26
na ca māṁ tāni karmāṇi 9.9
na ca mat-sthāni bhūtāni 9.5
na ca śaknomy avasthātuṁ 1.30
na ca sannyasanād eva 3.4
na ca śreyo ’nupaśyāmi 1.31
na ca tasmān manuṣyeṣu 18.69
na cābhāvayataḥ śāntir 2.66
na cainaṁ kledayanty āpo 2.23
na caitad vidmaḥ kataran no garīyo 2.6
na caiva na bhaviṣyāmaḥ 2.12
na cāśuśrūṣave vācyaṁ 18.67
na cāsya sarva-bhūteṣu 3.18
na cāti svapna-śīlasya 6.16
na dveṣṭi sampravṛttāni 14.22
na dveṣṭy akuśalaṁ karma 18.10
na hi deha-bhṛtā śakyaṁ 18.11
na hi jñānena sadṛśaṁ 4.38
na hi kalyāṇa-kṛt kaścid 6.40
na hi kaścit kṣaṇam api 3.5
na hi prapaśyāmi mamāpanudyād 2.8
na hi te bhagavan vyaktiṁ 10.14
na hinasty ātmanātmānaṁ 13.29
na hy asannyasta-saṅkalpo 6.2
na jāyate mriyate vā kadācin 2.20
na kāṅkṣe vijayaṁ kṛṣṇa 1.31
na karmaṇām anārambhān 3.4
na karma-phala-saṁyogaṁ 5.14
na kartṛtvaṁ na karmāṇi 5.14
na māṁ duṣkṛtino mūḍhāḥ 7.15
na māṁ karmāṇi limpanti 4.14
na me pārthāsti kartavyaṁ 3.22
na me viduḥ sura-gaṇāḥ 10.2
na prahṛṣyet priyaṁ prāpya 5.20
na rūpam asyeha tathopalabhyate 15.3
na sa siddhim avāpnoti 16.23
na śaucaṁ nāpi cācāro 16.7
na tad asti pṛthivyāṁ vā 18.40
na tad asti vinā yat syān 10.39
na tad bhāsayate sūryo 15.6
na tu mām abhijānanti 9.24
na tu māṁ śakyase draṣṭum 11.8
na tv evāhaṁ jātu nāsaṁ 2.12
na tvat-samo’sty abhyadhikaḥ kuto ’nyo 11.43
na veda-yajñādhyayanair na dānair 11.48
na vimuñcati durmedhā 18.35
na yotsya iti govindam 2.9
nabhaḥ spṛśaṁ dīptam aneka-varṇaṁ 11.24
nabhaś ca pṛthivīṁ caiva 1.19
nābhinandati na dveṣṭi 2.57
nādatte kasyacit pāpaṁ 5.15
nāhaṁ prakāśaḥ sarvasya 7.25
nāhaṁ vedair na tapasā 11.53
nainaṁ chindanti śastrāṇi 2.23
naiṣkarmya-siddhiṁ paramāṁ 18.49
naite sṛtī pārtha jānan 8.27
naiva kiñcit karomīti 5.8
naiva tasya kṛtenārtho 3.18
nakulaḥ sahadevaś ca 1.16
namaḥ purastād atha pṛṣṭhatas te 11.40
namaskṛtvā bhūya evāha kṛṣṇaṁ 11.35
namasyantaś ca māṁ bhaktyā 9.14
namo namas te ’stu sahasra-kṛtvaḥ 11.39
nānā-śastra-praharaṇāḥ 1.9
nānavāptam avāptavyaṁ 3.22
nānā-vidhāni divyāni 11.5
nāntaṁ na madhyaṁ na punas tavādiṁ 11.16
nānto’sti mama divyānāṁ 10.40
nānyaṁ guṇebhyaḥ kartāraṁ 14.19
nāpnuvanti mahātmānaḥ 8.15
narake niyataṁ vāso 1.43
nāsato vidyate bhāvo 2.16
nāśayāmy ātma-bhāvastho 10.11
nāsti buddhir ayuktasya 2.66
naṣṭo mohaḥ smṛtir labdhā 18.73
nātyaśnatas tu yogo’sti 6.16
nāty-ucchritaṁ nātinīcaṁ 6.11
nava-dvāre pure dehī 5.13
nāyakā mama sainyasya 1.7
nāyaṁ loko’sti na paro 4.40
nāyaṁ loko’sty ayajñasya 4.31
nehābhikrama-nāśo’sti 2.40
nibadhnanti mahā-bāho 14.5
nidrālasya-pramādotthaṁ 18.39
nihatya dhārtarāṣṭrān naḥ 1.35
nimittāni ca paśyāmi 1.30
nindantas tava sāmarthyaṁ 2.36
nirāśīr nirmamo bhūtvā 3.30
nirāśīr yata-cittātmā 4.21
nirdoṣaṁ hi samaṁ brahma 5.19
nirdvandvo hi mahā-bāho 5.3
nirdvandvo nitya-sattva-stho 2.45
nirmamo nirahaṅkāraḥ 12.13
nirmamo nirahaṅkāraḥ 2.71
nirmāna-mohā jita-saṅga-doṣā 15.5
nirvairaḥ sarva-bhūteṣu 11.55
niścayaṁ śṛṇu me tatra 18.4
nispṛhaḥ sarva-kāmebhyo 6.18
nityaḥ sarva-gataḥ sthāṇur 2.24
nityaṁ ca sama-cittatvam 13.10
nivasiṣyasi mayy eva 12.8
niyataṁ kuru karma tvaṁ 3.8
niyataṁ saṅga-rahitam 18.23
niyatasya tu sannyāsaḥ 18.7
nyāyyaṁ vā viparītaṁ vā 18.15

O

om ity ekākṣaraṁ brahma- 8.13
oṁ-tat-sad iti nirdeśo 17.23

P

pañcaitāni mahā-bāho 18.13
pāñcajanyaṁ hṛṣīkeśo 1.15
pāpam evāśrayed asmān 1.36
pāpmānaṁ prajahi hy enaṁ 3.41
paraṁ bhāvam ajānanto 7.24
paraṁ bhāvam ajānanto 9.11
paraṁ bhūyaḥ pravakṣyāmi 14.1
paraṁ brahma paraṁ dhāma 10.12
paramaṁ puruṣaṁ divyaṁ 8.8
paramātmeti cāpy ukto 13.23
paras tasmāt tu bhāvo ’nyo 8.20
parasparaṁ bhāvayantaḥ 3.11
parasyotsādanārthaṁ vā 17.19
paricaryātmakaṁ karma 18.44
pariṇāme viṣam iva 18.38
paritrāṇāya sādhūnāṁ 4.8
pārtha naiveha nāmutra 6.40
paryāptaṁ tv idam eteṣāṁ 1.10
paśya me pārtha rūpāṇi 11.5
paśyādityān vasūn rudrān 11.6
paśyaitāṁ pāṇḍu-putrāṇām 1.3
paśyāmi devāṁs tava deva dehe 11.15
paśyāmi tvāṁ dīpta-hutāśa-vaktraṁ 11.19
paśyāmi tvāṁ durnirīkṣyaṁ samantād 11.17
paśyañ śṛṇvan spṛśañ jighrann 5.8
paśyaty akṛta-buddhitvān 18.16
patanti pitaro hy eṣāṁ 1.41
patraṁ puṣpaṁ phalaṁ toyaṁ 9.26
pauṇḍraṁ dadhmau mahā-śaṅkhaṁ 1.15
pavanaḥ pavatām asmi 10.31
pitāham asya jagato 9.17
pitāsi lokasya carācarasya 11.43
piteva putrasya sakheva sakhyuḥ 11.44
pitṝṇām aryamā cāsmi 10.29
prabhavaḥ pralayaḥ sthānaṁ 9.18
prabhavanty ugra-karmāṇaḥ 16.9
prādhānyataḥ kuru-śreṣṭha 10.19
prahlādaś cāsmi daityānāṁ 10.30
prajahāti yadā kāmān 2.55
prajanaś cāsmi kandarpaḥ 10.28
prakāśaṁ ca pravṛttiṁ ca 14.22
prakṛteḥ kriyamāṇāni 3.27
prakṛter guṇa-saṁmūḍhāḥ 3.29
prakṛtiṁ puruṣaṁ caiva 13.1
prakṛtiṁ puruṣaṁ caiva 13.20
prakṛtiṁ svām adhiṣṭhāya 4.6
prakṛtiṁ svām avaṣṭabhya 9.8
prakṛtiṁ yānti bhūtāni 3.33
prakṛtyaiva ca karmāṇi 13.30
pralapan visṛjan gṛhṇann 5.9
pramādālasya-nidrābhis 14.8
pramāda-mohau tamaso 14.17
praṇamya śirasā devaṁ 11.14
prāṇāpāna-gatī ruddhvā 4.29
prāṇāpāna-samāyuktaḥ 15.14
prāṇāpānau samau kṛtvā 5.27
praṇavaḥ sarva-vedeṣu 7.8
prāpya puṇya-kṛtāṁ lokān 6.41
prasāde sarva-duḥkhānāṁ 2.65
prasaktāḥ kāma-bhogeṣu 16.16
prasaṅgena phalākāṅkṣī 18.34
prasanna-cetaso hy āśu 2.65
praśānta-manasaṁ hy enaṁ 6.27
praśāntātmā vigata-bhīr 6.14
praśaste karmaṇi tathā 17.26
pratyakṣāvagamaṁ dharmyaṁ 9.2
pravartante vidhānoktāḥ 17.24
pravṛtte śastra-sampāte 1.20
pravṛttiṁ ca nivṛttiṁ ca 16.7
pravṛttiṁ ca nivṛttiṁ ca 18.30
prayāṇa-kāle ca kathaṁ 8.2
prayāṇa-kāle manasā’calena 8.10
prayāṇa-kāle’pi ca māṁ 7.30
prayātā yānti taṁ kālaṁ 8.23
prayatnād yatamānas tu 6.45
pretān bhūta-gaṇāṁś cānye 17.4
priyo hi jñānino’ tyartham 7.17
procyamānam aśeṣeṇa 18.29
procyate guṇa-saṅkhyāne 18.19
pṛthaktvena tu yaj jñānaṁ 18.21
puṇyo gandhaḥ pṛthivyāṁ ca 7.9
purodhasāṁ ca mukhyaṁ māṁ 10.24
purujit kuntibhojaś ca 1.5
puruṣaḥ prakṛti-stho hi 13.22
puruṣaḥ sa paraḥ pārtha 8.22
puruṣaḥ sukha-duḥkhānāṁ 13.21
puruṣaṁ śāśvataṁ divyam 10.12
pūrvābhyāsena tenaiva 6.44
puṣṇāmi cauṣadhīḥ sarvāḥ 15.13

R

rāga-dveṣa-vimuktais tu 2.64
rāgī karma-phala-prepsur 18.27
rajaḥ sattvaṁ tamaś caiva 14.10
rājan saṁsmṛtya saṁsmṛtya 18.76
rajas tamaś cābhibhūya 14.10
rajasas tu phalaṁ duḥkham 14.16
rajasi pralayaṁ gatvā 14.15
rajasy etāni jāyante 14.12
rāja-vidyā rāja-guhyaṁ 9.2
rajo rāgātmakaṁ viddhi 14.7
rakṣāṁsi bhītāni diśo dravanti 11.36
rākṣasīm āsurīṁ caiva 9.12
rasa-varjaṁ raso’py asya 2.59
raso’ham apsu kaunteya 7.8
rasyāḥ snigdhāḥ sthirā hṛdyā 17.8
rātriṁ yuga-sahasrāntāṁ 8.17
rātry-āgame ’vaśaḥ pārtha 8.19
rātry-āgame pralīyante 8.18
ṛṣibhir bahudhā gītaṁ 13.5
ṛte’pi tvāṁ na bhaviṣyanti sarve 11.32
rudrādityā vasavo ye ca sādhyā 11.22
rudrāṇāṁ śaṅkaraś cāsmi 10.23
rūpaṁ mahat te bahu-vaktra-netraṁ 11.23

S

sa brahma-yoga-yuktātmā 5.21
sa buddhimān manuṣyeṣu 4.18
sa ca yo yat prabhāvaś ca 13.4
sa evāyaṁ mayā te’dya 4.3
sa ghoṣo dhārtarāṣṭrāṇāṁ 1.19
sa guṇān samatītyaitān 14.26
sa kāleneha mahatā 4.2
sa kṛtvā rājasaṁ tyāgaṁ 18.8
sa niścayena yoktavyo 6.24
sa sannyāsī ca yogī ca 6.1
sa sarva-vid bhajati māṁ 15.19
sa tayā śraddhayā yuktas 7.22
sa yat pramāṇaṁ kurute 3.21
sa yogī brahma-nirvāṇaṁ 5.24
śabdādīn viṣayāṁs tyaktvā 18.51
śabdādīn viṣayān anya 4.26
sad-bhāve sādhu-bhāve ca 17.26
sādhibhūtādhidaivaṁ māṁ 7.30
sādhur eva sa mantavyaḥ 9.30
sādhuṣv api ca pāpeṣu 6.9
sadṛśaṁ ceṣṭate svasyāḥ 3.33
saha-jaṁ karma kaunteya 18.48
sahasaivābhyahanyanta 1.13
sahasra-yuga-paryantam 8.17
saha-yajñāḥ prajāḥ sṛṣṭvā 3.10
sakheti matvā prasabhaṁ yad uktaṁ 11.41
śaknotīhaiva yaḥ soḍhuṁ 5.23
saktāḥ karmaṇy avidvāṁso 3.25
śakya evaṁ-vidho draṣṭuṁ 11.53
samādhāv acalā buddhis 2.53
sama-duḥkha-sukhaḥ svasthaḥ 14.24
sama-duḥkha-sukhaṁ dhīraṁ 2.15
samaḥ sarveṣu bhūteṣu 18.54
samaḥ śatrau ca mitre ca 12.18
samaḥ siddhāv asiddhau ca 4.22
samaṁ kāya-śiro-grīvaṁ 6.13
samaṁ paśyan hi sarvatra 13.29
samaṁ sarveṣu bhūteṣu 13.28
samāsenaiva kaunteya 18.50
sambhavaḥ sarva-bhūtānāṁ 14.3
sambhāvitasya cākīrtir 2.34
samo ’haṁ sarva-bhūteṣu 9.29
śamo damas tapaḥ śaucaṁ 18.42
samprekṣya nāsikāgraṁ svaṁ 6.13
saṁvādam imam aśrauṣam 18.74
śanaiḥ śanair uparamed 6.25
saṅgaṁ tyaktvā phalaṁ caiva 18.9
saṅgāt sañjāyate kāmaḥ 2.62
saṅkalpa-prabhavān kāmāṁs 6.24
saṅkarasya ca kartā syām 3.24
saṅkaro narakāyaiva 1.41
sāṅkhya-yogau pṛthag bālāḥ 5.4
sāṅkhye kṛtānte proktāni 18.13
sanniyamyendriya-grāmaṁ 12.4
sannyāsaḥ karma-yogaś ca 5.2
sannyāsaṁ karmaṇāṁ kṛṣṇa 5.1
sannyāsas tu mahā-bāho 5.6
sannyāsasya mahābāho 18.1
sannyāsa-yoga-yuktātmā 9.28
śāntiṁ nirvāṇa-paramāṁ 6.15
santuṣṭaḥ satataṁ yogī 12.14
sargāṇām ādir antaś ca 10.32
sarge ’pi nopajāyante 14.2
śārīraṁ kevalaṁ karma 4.21
śarīraṁ yad avāpnoti 15.8
śarīra-stho ’pi kaunteya 13.32
śarīra-vāṅmanobhir yat 18.15
śarīra-yātrāpi ca te 3.8
sarva-bhūtāni kaunteya 9.7
sarva-bhūtāni saṁmohaṁ 7.27
sarva-bhūta-stham ātmānaṁ 6.29
sarva-bhūta-sthitaṁ yo māṁ 6.31
sarvabhūtātmabhūtātmā 5.7
sarva-bhūteṣu yenaikaṁ 18.20
sarva-dharmān parityajya 18.66
sarva-dvārāṇi saṁyamya 8.12
sarva-dvāreṣu dehe ’smin 14.11
sarva-guhyatamaṁ bhūyaḥ 18.64
sarva-jñāna-vimūḍhāṁs tān 3.32
sarva-karmāṇi manasā 5.13
sarva-karmāṇy api sadā 18.56
sarva-karma-phala-tyāgaṁ 12.11
sarva-karma-phala-tyāgaṁ 18.2
sarvam etad ṛtaṁ manye 10.14
sarvaṁ jñāna-plavenaiva 4.36
sarvaṁ karmākhilaṁ pārtha 4.33
sarvāṇīndriya-karmāṇi 4.27
sarvārambhā hi doṣeṇa 18.48
sarvārambha-parityāgī 12.16
sarvārambha-parityāgī 14.25
sarvārthān viparītāṁś ca 18.32
sarva-saṅkalpa-sannyāsī 6.4
sarvāścaryamayaṁ devam 11.11
sarvasya cāhaṁ hṛdi sanniviṣṭho 15.15
sarvasya dhātāram acintya-rūpam 8.9
sarvataḥ pāṇi-pādaṁ tat 13.14
sarvataḥ śrutimal loke 13.14
sarvathā vartamāno ’pi 13.24
sarvathā vartamāno’pi 6.31
sarvatra-gam acintyaṁ ca 12.3
sarvatrāvasthito dehe 13.33
sarva-yoniṣu kaunteya 14.4
sarve’py ete yajña-vido 4.30
sarvendriya-guṇābhāsaṁ 13.15
śāśvatasya ca dharmasya 14.27
satataṁ kīrtayanto māṁ 9.14
satkāra-māna-pūjārthaṁ 17.18
sattvaṁ prakṛti-jair muktaṁ 18.40
sattvaṁ rajas tama iti 14.5
sattvaṁ sukhe sañjayati 14.9
sattvānurūpā sarvasya 17.3
sattvāt sañjāyate jñānaṁ 14.17
sāttvikī rājasī caiva 17.2
saubhadraś ca mahā-bāhuḥ 1.18
saubhadro draupadeyāś ca 1.6
śauryaṁ tejo dhṛtir dākṣyaṁ 18.43
senānīnām ahaṁ skandaḥ 10.24
senayor ubhayor madhye 1.21
senayor ubhayor madhye 1.24
senayor ubhayor madhye 2.10
sīdanti mama gātrāṇi 1.28
siddhiṁ prāpto yathā brahma 18.50
siddhy-asiddhyoḥ samo bhūtvā 2.48
siddhy-asiddhyor nirvikāraḥ 18.26
siṁha-nādaṁ vinadyoccaiḥ 1.12
śītoṣṇa-sukha-duḥkheṣu 12.18
śītoṣṇa-sukha-duḥkheṣu 6.7
smṛti-bhraṁśād buddhi-nāśo 2.63
so ’pi muktaḥ śubhāṁl lokān 18.71
so’vikalpena yogena 10.7
sparśān kṛtvā bahir bāhyāṁś 5.27
śraddadhānā mat-paramā 12.20
śraddhāmayo ’yaṁ puruṣo 17.3
śraddhāvāṁl labhate jñānaṁ 4.39
śraddhāvān anasūyaś ca 18.71
śraddhāvān bhajate yo māṁ 6.47
śraddhāvanto’nasūyanto 3.31
śraddhā-virahitaṁ yajñaṁ 17.13
śraddhayā parayā taptaṁ 17.17
śraddhayā parayopetās 12.2
śreyān dravyamayād yajñāj 4.33
śreyān sva-dharmo viguṇaḥ 18.47
śreyān sva-dharmo viguṇaḥ 3.35
śreyo hi jñānam abhyāsāj 12.12
śrotrādīnīndriyāṇy anye 4.26
śrotraṁ cakṣuḥ sparśanaṁ ca 15.9
śruti-vipratipannā te 2.53
sthāne hṛṣīkeśa tava prakīrtyā 11.36
sthira-buddhir asammūḍho 5.20
sthita-dhīḥ kiṁ prabhāṣeta 2.54
sthita-prajñasya kā bhāṣā 2.54
sthito ’smi gata-sandehaḥ 18.73
sthitvāsyām anta-kāle’pi 2.72
strīṣu duṣṭāsu vārṣṇeya 1.40
striyo vaiśyās tathā śūdrās 9.32
śubhāśubha-parityāgī 12.17
śubhāśubha-phalair evaṁ 9.28
śucau deśe pratiṣṭhāpya 6.11
śucīnāṁ śrīmatāṁ gehe 6.41
sudurdarśam idaṁ rūpaṁ 11.52
suhṛdaṁ sarva-bhūtānāṁ 5.29
suhṛn-mitrāry-udāsīna- 6.9
sukha-duḥkhe same kṛtvā 2.38
sukham ātyantikaṁ yat tad 6.21
sukhaṁ duḥkhaṁ bhavo’bhāvo 10.4
sukhaṁ tv idānīṁ tri-vidhaṁ 18.36
sukhaṁ vā yadi vā duḥkhaṁ 6.32
sukha-saṅgena badhnāti 14.6
sukhena brahma-saṁsparśam 6.28
sukhinaḥ kṣatriyāḥ pārtha 2.32
śukla-kṛṣṇe gatī hy ete 8.26
sūkṣmatvāt tad avijñeyaṁ 13.16
śuni caiva śvapāke ca 5.18
svabhāva-jena kaunteya 18.60
svabhāva-niyataṁ karma 18.47
svadharmam api cāvekṣya 2.31
sva-dharme nidhanaṁ śreyaḥ 3.35
svādhyāyābhyasanaṁ caiva 17.15
svādhyāya-jñāna-yajñāś ca 4.28
svajanaṁ hi kathaṁ hatvā 1.36
svakarmaṇā tam abhyarcya 18.46
svakarma-nirataḥ siddhiṁ 18.45
svalpam apy asya dharmasya 2.40
svastīty uktvā maharṣi-siddha-saṅghāḥ 11.21
śvaśurān suhṛdaś caiva 1.26
svayam evātmanātmānaṁ 10.15
sve sve karmaṇy abhirataḥ 18.45

T

ta ime’vasthitā yuddhe 1.33
tac ca saṁsmṛtya saṁsmṛtya 18.77
tad ahaṁ bhakty-upahṛtam 9.26
tad asya harati prajñāṁ 2.67
tad ekaṁ vada niścitya 3.2
tad eva me darśaya deva rūpaṁ 11.45
tad ity anabhisandhāya 17.25
tad viddhi praṇipātena 4.34
tadā gantāsi nirvedaṁ 2.52
tad-arthaṁ karma kaunteya 3.9
tad-buddhayas tad-ātmānas 5.17
tadottama-vidāṁ lokān 14.14
tadvat kāmā yaṁ praviśanti sarve 2.70
tair dattān apradāyaibhyo 3.12
tam eva cādyaṁ puruṣaṁ prapadye 15.4
tam eva śaraṇaṁ gaccha 18.62
taṁ tam evaiti kaunteya 8.6
taṁ taṁ niyamam āsthāya 7.20
taṁ tathā kṛpayāviṣṭam 2.1
tam uvāca hṛṣīkeśaḥ 2.10
taṁ vidyād duḥkha-saṁyoga- 6.23
tamas tv ajñāna-jaṁ viddhi 14.8
tamasy etāni jāyante 14.13
tān ahaṁ dviṣataḥ krūrān 16.19
tān akṛtsna-vido mandān 3.29
tan nibadhnāti kaunteya 14.7
tān samīkṣya sa kaunteyaḥ 1.27
tāni sarvāṇi saṁyamya 2.61
tāny ahaṁ veda sarvāṇi 4.5
tapāmy aham ahaṁ varṣaṁ 9.19
tapasvibhyo’dhiko yogī 6.46
tāsāṁ brahma mahad yonir 14.4
tasmāc chāstraṁ pramāṇaṁ te 16.24
tasmād ajñāna-sambhūtaṁ 4.42
tasmād aparihārye’rthe 2.27
tasmād asaktaḥ satataṁ 3.19
tasmād evaṁ viditvainaṁ 2.25
tasmād om ity udāhṛtya 17.24
tasmād uttiṣṭha kaunteya 2.37
tasmād yasya mahā-bāho 2.68
tasmād yogāya yujyasva 2.50
tasmān nārhā vayaṁ hantuṁ 1.36
tasmāt praṇamya praṇidhāya kāyaṁ 11.44
tasmāt sarva-gataṁ brahma 3.15
tasmāt sarvāṇi bhūtāni 2.30
tasmāt sarveṣu kāleṣu 8.27
tasmāt sarveṣu kāleṣu 8.7
tasmāt tvam indriyāṇy ādau 3.41
tasmāt tvam uttiṣṭha yaśo labhasva 11.33
tasya kartāram api māṁ 4.13
tasya sañjanayan harṣaṁ 1.12
tasya tasyācalāṁ śraddhāṁ 7.21
tasyāhaṁ na praṇaśyāmi 6.30
tasyāhaṁ nigrahaṁ manye 6.34
tasyāhaṁ sulabhaḥ pārtha 8.14
tat kiṁ karmaṇi ghore māṁ 3.1
tat kṣetraṁ yac ca yādṛk ca 13.4
tat prasādāt parāṁ śāntiṁ 18.62
tat sukhaṁ sāttvikaṁ proktam 18.37
tat svayaṁ yoga-saṁsiddhaḥ 4.38
tat tad evāvagaccha tvaṁ 10.41
tat te karma pravakṣyāmi 4.16
tata eva ca vistāraṁ 13.31
tataḥ padaṁ tat parimārgitavyaṁ 15.4
tataḥ sa vismayāviṣṭo 11.14
tataḥ śaṅkhāś ca bheryaś ca 1.13
tataḥ svadharmaṁ kīrtiṁ ca 2.33
tataḥ śvetair hayair yukte 1.14
tatas tato niyamyaitad 6.26
tathā dehāntara-prāptir 2.13
tathā pralīnas tamasi 14.15
tathā śarīrāṇi vihāya jīrṇāny 2.22
tathā sarvāṇi bhūtāni 9.6
tathā tavāmī nara-loka-vīrā 11.28
tathaiva nāśāya viśanti lokās 11.29
tathāpi tvaṁ mahā-bāho 2.26
tato māṁ tattvato jñātvā 18.55
tato yuddhāya yujyasva 2.38
tatra cāndramasaṁ jyotir 8.25
tatra prayātā gacchanti 8.24
tatra sattvaṁ nirmalatvāt 14.6
tatra śrīr vijayo bhūtir 18.78
tatra taṁ buddhi-saṁyogaṁ 6.43
tatraikāgraṁ manaḥ kṛtvā 6.12
tatraikasthaṁ jagat kṛtsnaṁ 11.13
tatraivaṁ sati kartāram 18.16
tatrāpaśyat sthitān pārthaḥ 1.26
tattvavit tu mahā-bāho 3.28
tāvān sarveṣu vedeṣu 2.46
tayor na vaśam āgacchet 3.34
tayos tu karma-sannyāsāt 5.2
te brahma tad viduḥ kṛtsnam 7.29
te dvandva-moha-nirmuktā 7.28
te prāpnuvanti mām eva 12.4
te puṇyam āsādya surendra-lokam 9.20
te taṁ bhuktvā svarga-lokaṁ viśālaṁ 9.21
te’pi cātitaranty eva 13.26
te’pi mām eva kaunteya 9.23
tejaḥ kṣamā dhṛtiḥ śaucam 16.3
tejobhir āpūrya jagat samagraṁ 11.30
tejomayaṁ viśvam anantam ādyaṁ 11.47
tenaiva rūpeṇa catur-bhujena 11.46
teṣām ādityavaj jñānaṁ 5.16
teṣām ahaṁ samuddhartā 12.7
teṣām evānukampārtham 10.11
teṣāṁ jñānī nitya-yukta 7.17
teṣāṁ niṣṭhā tu kā kṛṣṇa 17.1
teṣāṁ nityābhiyuktānāṁ 9.22
teṣāṁ satata-yuktānāṁ 10.10
traiguṇya-viṣayā vedā 2.45
trai-vidyā māṁ soma-pāḥ pūta-pāpā 9.20
tribhir guṇamayair bhāvair 7.13
tri-vidhā bhavati śraddhā 17.2
tri-vidhaṁ narakasyedaṁ 16.21
tulya-nindā-stutir maunī 12.19
tulya-priyāpriyo dhīras 14.24
tvad-anyaḥ saṁśayasyāsya 6.39
tvam ādi-devaḥ puruṣaḥ purāṇas 11.38
tvam akṣaraṁ paramaṁ veditavyaṁ 11.18
tvam avyayaḥ śāśvata-dharma-goptā 11.18
tvattaḥ kamala-patrākṣa 11.2
tyāgasya ca hṛṣīkeśa 18.1
tyāgī sattva-samāviṣṭo 18.10
tyāgo hi puruṣa-vyāghra 18.4
tyājyaṁ doṣavad ity eke 18.3
tyaktvā dehaṁ punar janma 4.9
tyaktvā karma-phalāsaṅgaṁ 4.20

U

ubhau tau na vijānīto 2.19
ubhayor api dṛṣṭo’ntas 2.16
uccaiḥśravasam aśvānāṁ 10.27
ucchiṣṭam api cāmedhyaṁ 17.10
udārāḥ sarva evaite 7.18
udāsīnavad āsīnam 9.9
udāsīnavad āsīno 14.23
uddhared ātmanātmānaṁ 6.5
upadekṣyanti te jñānaṁ 4.34
upadraṣṭānumantā ca 13.23
upaiti śānta-rajasaṁ 6.27
upaviśyāsane yuñjyād 6.12
ūrdhvaṁ gacchanti sattva-sthā 14.18
ūrdhva-mūlam adhaḥ-śākham 15.1
utkrāmantaṁ sthitaṁ vāpi 15.10
utsādyante jāti-dharmāḥ 1.42
utsanna-kula-dharmāṇāṁ 1.43
utsīdeyur ime lokā 3.24
uttamaḥ puruṣas tv anyaḥ 15.17
uvāca pārtha paśyaitān 1.25

V

vaktrāṇi te tvaramāṇā viśanti 11.27
vaktum arhasy aśeṣeṇa 10.16
vāsāṁsi jīrṇāni yathā vihāya 2.22
vaśe hi yasyendriyāṇi 2.61
vāsudevaḥ sarvam iti 7.19
vasūnāṁ pāvakaś cāsmi 10.23
vaśyātmanā tu yatatā 6.36
vāyur yamo’gnir varuṇaḥ śaśāṅkaḥ 11.39
vedāhaṁ samatītāni 7.26
vedaiś ca sarvair aham eva vedyo 15.15
vedānāṁ sāma-vedo’smi 10.22
veda-vāda-ratāḥ pārtha 2.42
vedāvināśinaṁ nityaṁ 2.21
vedeṣu yajñeṣu tapaḥsu caiva 8.28
vedyaṁ pavitram oṁkāra 9.17
vepathuś ca śarīre me 1.29
vettāsi vedyaṁ ca paraṁ ca dhāma 11.38
vetti sarveṣu bhūteṣu 18.21
vetti yatra na caivāyaṁ 6.21
vidhi-hīnam asṛṣṭānnaṁ 17.13
vidyā-vinaya-sampanne 5.18
vigatecchā-bhaya-krodho 5.28
vihāya kāmān yaḥ sarvān 2.71
vijñātum icchāmi bhavantam ādyaṁ 11.31
vikārāṁś ca guṇāṁś caiva 13.20
vimṛśyaitad aśeṣeṇa 18.63
vimucya nirmamaḥ śānto 18.53
vimūḍhā nānupaśyanti 15.10
vināśam avyayasyāsya 2.17
vinaśyatsv avinaśyantaṁ 13.28
viṣādī dīrgha-sūtrī ca 18.28
viṣayā vinivartante 2.59
viṣayendriya-saṁyogād 18.38
viṣīdantam idaṁ vākyam 2.1
vismayo me mahān rājan 18.77
visṛjya sa-śaraṁ cāpaṁ 1.46
viṣṭabhyāham idaṁ kṛtsnam 10.42
vistareṇātmano yogaṁ 10.18
vīta-rāga-bhaya-krodhā 4.10
vīta-rāga-bhaya-krodhaḥ 2.56
vivasvān manave prāha 4.1
vividhāś ca pṛthak ceṣṭā 18.14
vivikta-deśa-sevitvam 13.11
vivikta-sevī laghv-āśī 18.52
vṛṣṇīnāṁ vāsudevo’smi 10.37
vyāmiśreṇeva vākyena 3.2
vyapetabhīḥ prīta-manāḥ punas tvaṁ 11.49
vyāsa-prasādāc chrutavān 18.75
vyavasāyātmikā buddhiḥ 2.44
vyavasāyātmikā buddhir 2.41
vyūḍhāṁ drupada-putreṇa 1.3

Y

ya enaṁ vetti hantāraṁ 2.19
ya evaṁ vetti puruṣaṁ 13.24
ya idaṁ paramaṁ guhyaṁ 18.68
yā niśā sarva-bhūtānāṁ 2.69
yābhir vibhūtibhir lokān 10.16
yac candramasi yac cāgnau 15.12
yac cāpi sarva-bhūtānāṁ 10.39
yac cāvahāsārtham asatkṛto ’si 11.42
yac chreya etayor ekaṁ 5.1
yac chreyaḥ syān niścitaṁ brūhi tan me 2.7
yad āditya-gataṁ tejo 15.12
yad agre cānubandhe ca 18.39
yad ahaṅkāram āśritya 18.59
yad akṣaraṁ veda-vido vadanti 8.11
yad gatvā na nivartante 15.6
yad icchanto brahmacaryaṁ caranti 8.11
yad rājya-sukha-lobhena 1.44
yad yad ācarati śreṣṭhas 3.21
yad yad vibhūtimat sattvaṁ 10.41
yadā bhūta-pṛthag-bhāvam 13.31
yadā hi nendriyārtheṣu 6.4
yadā saṁharate cāyaṁ 2.58
yadā sattve pravṛddhe tu 14.14
yadā te moha-kalilaṁ 2.52
yadā viniyataṁ cittam 6.18
yadā yadā hi dharmasya 4.7
yadi bhāḥ sadṛśī sā syād 11.12
yadi hy ahaṁ na varteyaṁ 3.23
yadi mām apratīkāram 1.45
yadṛcchā-lābha-santuṣṭo 4.22
yadṛcchayā copapannaṁ 2.32
yadyapy ete na paśyanti 1.37
yaḥ paśyati tathātmānam 13.30
yaḥ prayāti sa mad-bhāvaṁ 8.5
yaḥ prayāti tyajan dehaṁ 8.13
yaḥ sa sarveṣu bhūteṣu 8.20
yaḥ sarvatrānabhisnehas 2.57
yaḥ śāstra-vidhim utsṛjya 16.23
yaj jñātvā munayaḥ sarve 14.1
yaj jñātvā na punar moham 4.35
yaj jñātvā neha bhūyo’nyaj 7.2
yajante nāma-yajñais te 16.17
yajante sāttvikā devān 17.4
yajñād bhavati parjanyo 3.14
yajña-dāna-tapaḥ-karma 18.3
yajña-dāna-tapaḥ-karma 18.5
yajñānāṁ japa-yajño’smi 10.25
yajñārthāt karmaṇo’nyatra 3.9
yajñas tapas tathā dānaṁ 17.7
yajña-śiṣṭāmṛta-bhujo 4.30
yajña-śiṣṭāśinaḥ santo 3.13
yajñāyācarataḥ karma 4.23
yajñe tapasi dāne ca 17.27
yajño dānaṁ tapaś caiva 18.5
yakṣye dāsyāmi modiṣya 16.15
yaṁ hi na vyathayanty ete 2.15
yām imāṁ puṣpitāṁ vācaṁ 2.42
yaṁ labdhvā cāparaṁ lābhaṁ 6.22
yaṁ prāpya na nivartante 8.21
yaṁ sannyāsam iti prāhur 6.2
yaṁ yaṁ vāpi smaran bhāvaṁ 8.6
yān eva hatvā na jijīviṣāmas 2.6
yānti deva-vratā devān 9.25
yas tu karma-phala-tyāgī 18.11
yas tv ātma-ratir eva syād 3.17
yas tv indriyāṇi manasā 3.7
yasmān nodvijate loko 12.15
yasmāt kṣaram atīto ’ham 15.18
yasmin sthito na duḥkhena 6.22
yaṣṭavyam eveti manaḥ 17.11
yasya nāhaṅkṛto bhāvo 18.17
yasya sarve samārambhāḥ 4.19
yasyāṁ jāgrati bhūtāni 2.69
yasyāntaḥsthāni bhūtāni 8.22
yat karoṣi yad aśnāsi 9.27
yat sāṅkhyaiḥ prāpyate sthānaṁ 5.5
yat tad agre viṣam iva 18.37
yat tapasyasi kaunteya 9.27
yat te ’haṁ prīyamāṇāya 10.1
yat tu kāmepsunā karma 18.24
yat tu kṛtsnavad ekasmin 18.22
yat tu pratyupakārārthaṁ 17.21
yat tvayoktaṁ vacas tena 11.1
yataḥ pravṛttir bhūtānāṁ 18.46
yatanto ’py akṛtātmāno 15.11
yatanto yoginaś cainaṁ 15.11
yatatām api siddhānāṁ 7.3
yatate ca tato bhūyaḥ 6.43
yatato hy api kaunteya 2.60
yāta-yāmaṁ gata-rasaṁ 17.10
yatendriya-mano-buddhir 5.28
yathā dīpo nivātastho 6.19
yathā nadīnāṁ bahavo’mbu-vegāḥ 11.28
yathā pradīptaṁ jvalanaṁ pataṅgā 11.29
yathā prakāśayaty ekaḥ 13.34
yathā sarva-gataṁ saukṣmyād 13.33
yathaidhāṁsi samiddho’gnir 4.37
yathākāśa-sthito nityaṁ 9.6
yatholbenāvṛto garbhas 3.38
yato yato niścalati 6.26
yatra caivātmanātmānaṁ 6.20
yatra kāle tv anāvṛttim 8.23
yatra yogeśvaraḥ kṛṣṇo 18.78
yatroparamate cittaṁ 6.20
yāvad etān nirīkṣe’haṁ 1.22
yāvān artha udapāne 2.46
yāvat saṁjāyate kiñcit 13.27
yayā dharmam adharmaṁ ca 18.31
yayā svapnaṁ bhayaṁ śokaṁ 18.35
yayā tu dharma-kāmārthān 18.34
ye bhajanti tu māṁ bhaktyā 9.29
ye caiva sāttvikā bhāvā 7.12
ye cāpy akṣaram avyaktaṁ 12.1
ye hi saṁsparśajā bhogā 5.22
ye me matam idaṁ nityam 3.31
ye śāstra-vidhim utsṛjya 17.1
ye tu dharmyāmṛtam idaṁ 12.20
ye tu sarvāṇi karmāṇi 12.6
ye tv akṣaram anirdeśyam 12.3
ye tv etad abhyasūyanto 3.32
ye yathā māṁ prapadyante 4.11
ye’py anya-devatā-bhaktā 9.23
yena bhūtāny aśeṣāṇi 4.35
yeṣām arthe kāṅkṣitaṁ no 1.32
yeṣāṁ ca tvaṁ bahu-mato 2.35
yeṣāṁ tv anta-gataṁ pāpaṁ 7.28
yo loka-trayam āviśya 15.17
yo mām ajam anādiṁ ca 10.3
yo mām evam asammūḍho 15.19
yo māṁ paśyati sarvatra 6.30
yo na hṛṣyati na dveṣṭi 12.17
yo yo yāṁ yāṁ tanuṁ bhaktaḥ 7.21
yo’ntaḥ-sukho’ntarārāmas 5.24
yo’yaṁ yogas tvayā proktaḥ 6.33
yogaṁ yogeśvarāt kṛṣṇāt 18.75
yogārūḍhasya tasyaiva 6.3
yoga-sannyasta-karmāṇaṁ 4.41
yoga-sthaḥ kuru karmāṇi 2.48
yoga-yukto munir brahma 5.6
yoga-yukto viśuddhātmā 5.7
yogenāvyabhicāriṇyā 18.33
yogeśvara tato me tvaṁ 11.4
yogī yuñjīta satatam 6.10
yoginaḥ karma kurvanti 5.11
yoginām api sarveṣāṁ 6.47
yogino yata-cittasya 6.19
yotsyamānān avekṣe’haṁ 1.23
yudhāmanyuś ca vikrānta 1.6
yukta ity ucyate yogī 6.8
yuktaḥ karma-phalaṁ tyaktvā 5.12
yuktāhāra-vihārasya 6.17
yukta-svapnāvabodhasya 6.17
yuñjann evaṁ sadātmānaṁ 6.15
yuñjann evaṁ sadātmānaṁ 6.28
yuyudhāno virāṭaś ca 1.4